Bhaja Govindam Song in Sanskrit with Meaning in English

JaneSmith105

Member
Joined
May 1, 2019
Messages
362
Reaction score
0
Points
16
Bhaja Govindam (॥ भज गोविन्दं ॥) Song By Adi Sankaracharya in 788-820 CE
SanskritEnglishEnglish Translation
भज गोविन्दं भज गोविन्दं भज गोविन्दं

गोविन्दं भज मूढमते ।

सम्प्राप्ते सन्निहिते काले

नहि नहि रक्षति डुकृङ्करणे ॥ १॥
bhaja govindam bhaja govindam
bhaja govindam müdhamate,

samprápte sannihite kále
na hi na hi rakshati dukrunkarane.(1)
Adore Govinda, adore Govinda,
Adore Govinda, O fool!
Rules of grammar are of no avail
When the hour of death approaches.
मूढ जहीहि धनागमतृष्णां

कुरु सद्बुद्धिं मनसि वितृष्णाम् ।

यल्लभसे निजकर्मोपात्तं

वित्तं तेन विनोदय चित्तम् ॥ २॥
mūḍha jahīhi dhanāgamatṛṣṇāṁ

kuru sadbuddhiṁ manasi vitṛṣṇām |

yallabhase nijakarmopāttaṁ

vittaṁ tena vinodaya cittam || 2
Renounce, O fool, your tireless thirst

For amassing gold and precious gems;

Content yourself with whatever comes

Through deeds performed in past lives;

Generate righteous thoughts

Devoid of passion.
नारीस्तनभरनाभीदेशं

दृष्ट्वा मा गा मोहावेशम् ।

एतन्मांसवसादिविकारं

मनसि विचिन्तय वारं वारम् ॥ ३॥
nārīstanabhara nābhīdeśaṁ

dṛṣṭvā māgāmohāveśam |

etanmāṁsāvasādi vikāraṁ

manasi vicintaya vāraṁ vāram || 3
Seeing the seductive female form,

Be not enslaved by delusive frenzy.

Bodies are made up of flesh and fat.

Think through this again and again.
नलिनीदलगतजलमतितरलं

तद्वज्जीवितमतिशयचपलम् ।

विद्धि व्याध्यभिमानग्रस्तं

लोकं शोकहतं च समस्तम् ॥ ४॥
nalinīdalagata jalamatitaralaṁ

tadvajjīvitamatiśayacapalam |

viddhi vyādhyabhimānagrastaṁ

lokaṁ śokahataṁ ca samastam || 4
Precarious is human life,

Like rain-drops on a lotus leaf;

All mankind is consumed

By conceit, disease and sorrow.
यावद्वित्तोपार्जनसक्त-

स्तावन्निजपरिवारो रक्तः ।

पश्चाज्जीवति जर्जरदेहे

वार्तां कोऽपि न पृच्छति गेहे ॥ ५॥
yāvadvittopārjana saktaḥ

stāvannija parivāro raktaḥ |

paścājjīvati jarjara dehe

vārtāṁ ko'pi na pṛcchati gehe || 5
So long as you provide support,

Your dependents will cling;

When your aging body falters,

Approaching dissolution,

None, not even the nearest kin,

Will care to comfort you.
यावत्पवनो निवसति देहे

तावत्पृच्छति कुशलं गेहे ।

गतवति वायौ देहापाये

भार्या बिभ्यति तस्मिन्काये ॥ ६॥
yāvatpavano nivasati dehe

tāvatpṛcchati kuśalaṁ gehe |

gatavati vāyau dehāpāye

bhāryā bibhyati tasminkāye || 6
So long as there is breath,

Householders seem solicitous,

But when the breath leaves the body,

Near and dear flee in fear.
बालस्तावत्क्रीडासक्तः

तरुणस्तावत्तरुणीसक्तः ।

वृद्धस्तावच्चिन्तासक्तः

परमे ब्रह्मणि कोऽपि न सक्तः ॥ ७॥
bālastāvatkrīḍāsaktaḥ

taruṇastāvattaruṇīsaktaḥ |

vṛddhastāvaccintāsaktaḥ

pare brahmaṇi ko'pi na saktaḥ || 7
As a boy, one is lost in sport.
As a youth, one craves female company,
As an old man, one broods anxiously,
Alas, none yearns for Brahman.
का ते कान्ता कस्ते पुत्रः

संसारोऽयमतीव विचित्रः ।

कस्य त्वं कः कुत आयात-

स्तत्त्वं चिन्तय तदिह भ्रातः ॥ ८॥
kāte kāntā kaste putraḥ

saṁsāro'yamatīva vicitraḥ |

kasya tvaṁ kaḥ kuta āyātaḥ

tattvaṁ cintaya tadiha bhrātaḥ || 8
Who is your wife? Who is your son?

Strange indeed is the glamour of samsara.

Who are you? Whom do you own?

Whence have you come?

Brother, ponder these truths.
सत्सङ्गत्वे निस्सङ्गत्वं

निस्सङ्गत्वे निर्मोहत्वम् ।

निर्मोहत्वे निश्चलतत्त्वं

निश्चलतत्त्वे जीवन्मुक्तिः ॥ ९॥
satsaṇgatve nissṇgatvaṁ

nissaṇgatve nirmohatvam |

nirmohatve niścalatattvaṁ

niścalatattve jīvanmuktiḥ || 9
Good company fosters detachment;

Detachment gives freedom from delusion.

Exempt from delusion, one is steadfast,

Steadfastness bestows liberation in life.
वयसि गते कः कामविकारः

शुष्के नीरे कः कासारः ।

क्षीणे वित्ते कः परिवारः

ज्ञाते तत्त्वे कः संसारः ॥ १०॥
vayasigate kaḥ kāmavikāraḥ

śuṣke nīre kaḥ kāsāraḥ |

kśīṇevitte kaḥ parivāraḥ

jñāte tattve kaḥ saṁsāraḥ || 10
When youth is spent, passion is pointless.

When water has gone, what lake is left?

When money is consumed, where are friends?

When the truth is known, what is samsara?
मा कुरु धनजनयौवनगर्वं

हरति निमेषात्कालः सर्वम् ।

मायामयमिदमखिलं हित्वा

ब्रह्मपदं त्वं प्रविश विदित्वा ॥ ११॥
mā kuru dhana jana yauvana garvaṁ

harati nimeṣātkālaḥ sarvam |

māyāmayamidamakhilaṁ hitvā

brahmapadaṁ tvaṁ praviśa viditvā || 11
Boast not of youth, wealth or kindred.

Swifter than eyes can wink,

Each is stolen by Time.

Let go the illusion of this world,

Knowing Brahman, merge into It.
दिनयामिन्यौ सायं प्रातः

शिशिरवसन्तौ पुनरायातः ।

कालः क्रीडति गच्छत्यायु-

स्तदपि न मुञ्चत्याशावायुः ॥ १२॥
dinayāminyau sāyaṁ prātaḥ

śiśiravasantau punarāyātaḥ |

kālaḥ krīḍati gacchatyāyuḥ

tadapi na muñcatyāśāvāyuḥ || 12
Dusk and dawn, night and day,

Winter and spring, come and go;

Time sports, life is fleeting;

Yet linger the winds of longing.
dvādaśamañjarikābhiraśeṣaḥ
kathito vaiyākaraṇasyaiṣaḥ
upadeśo bhūdvidyānipuṇaiḥ
śrīmac chankara bhagavac charaṇaiḥ || 13
This bouquet of twelve verses was imparted to a grammarian by the all-knowing Shankara, adored as the bhagavadpada.
का ते कान्ता धनगतचिन्ता

वातुल किं तव नास्ति नियन्ता ।

त्रिजगति सज्जनसङ्गतिरेका

भवति भवार्णवतरणे नौका ॥ १३॥
kāte kāntā dhana gatacintā

vātula kiṁ tava nāsti niyantā |

trijagati sajjanasaṁ gatiraikā

bhavati bhavārṇavataraṇe naukā || 13
Doting on wife, dreaming of wealth,

Why roam like the restless wind?

Is there not the One who ordains?

In all three worlds

Good company is the only vessel

For crossing the seas of samsara.
जटिलो मुण्डी लुञ्छितकेशः

काषायाम्बरबहुकृतवेषः ।

पश्यन्नपि च न पश्यति मूढो

ह्युदरनिमित्तं बहुकृतवेषः ॥ १४॥
jaṭilo muṇḍī luñchitakeśaḥ

kāṣāyāmbarabahukṛtaveṣaḥ |

paśyannapi cana paśyati mūḍhaḥ

udaranimittaṁ bahukṛtaveṣaḥ || 14
There are many who go with matted locks, many who have clean shaven heads, many whose hairs have been plucked out; some are clothed in saffron, yet others in various colors --- all just for a livelihood. Seeing truth revealed before them, still the foolish ones see it not.
अङ्गं गलितं पलितं मुण्डं

दशनविहीनं जातं तुण्डम् ।

वृद्धो याति गृहीत्वा दण्डं

तदपि न मुञ्चत्याशापिण्डम् ॥ १५॥
aṇgaṁ galitaṁ palitaṁ muṇḍaṁ

daśanavihīnaṁ jataṁ tuṇḍam |

vṛiddho yāti gṛihītvā daṇḍaṁ

tadapi na muñcatyāśāpiṇḍam || 15
Strength has left the old man's body; his head has become bald, his gums toothless and leaning on crutches. Even then the attachment is strong and he clings firmly to fruitless hope.
अग्रे वह्निः पृष्ठे भानुः

रात्रौ चुबुकसमर्पितजानुः ।

करतलभिक्षस्तरुतलवास-

स्तदपि न मुञ्चत्याशापाशः ॥ १६॥
agre vahniḥ pṛṣṭhebhānuḥ

rātrau cubukasamarpitajānuḥ |

karatalabhikśastarutalavāsaḥ

tadapi na muñcatyāśāpāśaḥ || 16
Behold there lies the man who sits warming up his body with the fire in front and the sun at the back; at night he curls up the body to keep out of the cold; he eats his beggar's food from the bowl of his hand and sleeps beneath the tree. Still in his heart, he is a wretched puppet at the hands of passions.
कुरुते गङ्गासागरगमनं

व्रतपरिपालनमथवा दानम् ।

ज्ञानविहीनः सर्वमतेन

मुक्तिं न भजति जन्मशतेन ॥ १७॥
kurute gaṅgāsāgaragamanaṁ

vrataparipālanamathavā dānam |

jñānavihinaḥ sarvamatena

muktiṁ na bhajati janmaśatena || 17
One may go to the Ganga, observe fasts, and give away riches in charity! Yet, devoid of jnana, nothing can give mukthi even at the end of a hundred births.
सुरमंदिरतरुमूलनिवासः

शय्या भूतलमजिनं वासः ।

सर्वपरिग्रहभोगत्यागः

कस्य सुखं न करोति विरागः ॥ १८॥
sura mandira taru mūla nivāsaḥ

śayyā bhūtala majinaṁ vāsaḥ |

sarva parigraha bhoga tyāgaḥ

kasya sukhaṁ na karoti virāgaḥ || 18
Take your residence in a temple or below a tree, wear the deerskin for the dress, and sleep with mother earth as your bed. Give up all attachments and renounce all comforts. Blessed with such vairagya, could any fail to be content?
योगरतो वा भोगरतो वा

सङ्गरतो वा सङ्गविहीनः ।

यस्य ब्रह्मणि रमते चित्तं

नन्दति नन्दति नन्दत्येव ॥ १९॥
yogarato vābhogaratovā

saṇgarato vā saṇgavīhinaḥ |

yasya brahmaṇi ramate cittaṁ

nandati nandati nandatyeva || 19
One may take delight in yoga or bhoga, may have attachment or detachment. But only he whose mind steadily delights in Brahman enjoys bliss, no one else.
भगवद्गीता किञ्चिदधीता

गङ्गाजललवकणिका पीता ।

सकृदपि येन मुरारिसमर्चा

क्रियते तस्य यमेन न चर्चा ॥ २०॥
bhagavad gītā kiñcidadhītā

gaṇgā jalalava kaṇikāpītā |

sakṛdapi yena murāri samarcā

kriyate tasya yamena na carcā || 20
Let a man read but a little from the Bhagavad-Gita, drink just a drop of water from the Ganga, worship Murari (Krishna) just once. He then will have no altercation with Yama (the lord of death).
 
Last edited:

JaneSmith105

Member
Joined
May 1, 2019
Messages
362
Reaction score
0
Points
16
पुनरपि जननं पुनरपि मरणं
पुनरपि जननीजठरे शयनम् ।
इह संसारे बहुदुस्तारे
कृपयाऽपारे पाहि मुरारे ॥ २१॥
punarapi jananaṁ punarapi maraṇaṁ
punarapi jananī jaṭhare śayanam |
iha saṁsāre bahudustāre
kṛpayā'pāre pāhi murāre ||21
रथ्याचर्पटविरचितकन्थः
पुण्यापुण्यविवर्जितपन्थः ।
योगी योगनियोजितचित्तो
रमते बालोन्मत्तवदेव ॥ २२॥
rathyā carpaṭa viracita kanthaḥ
puṇyāpuṇya vivarjita panthaḥ |
yogī yoganiyojita citto
ramate bālonmattavadeva || 22
कस्त्वं कोऽहं कुत आयातः
का मे जननी को मे तातः ।
इति परिभावय सर्वमसारम्
विश्वं त्यक्त्वा स्वप्नविचारम् ॥ २३॥
kastvaṁ ko'haṁ kuta āyātaḥ
kā me jananī ko me tātaḥ |
iti paribhāvaya sarvamasāram
viśvaṁ tyaktvā svapna vicāram || 23
त्वयि मयि चान्यत्रैको विष्णु-
र्व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं
वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥ २४॥

tvayi mayi cānyatraiko viṣṇuḥ
vyarthaṁ kupyasi mayyasahiṣṇuḥ |
bhava samacittaḥ sarvatra tvaṁ
vāñchasyacirādyadi viṣṇutvam || 24
शत्रौ मित्रे पुत्रे बन्धौ
मा कुरु यत्नं विग्रहसन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं
सर्वत्रोत्सृज भेदाज्ञानम् ॥ २५॥
śatrau mitre putre bandhau
mā kuru yatnaṁ vigrahasandhau |
sarvasminnapi paśyātmānaṁ
sarvatrotsṛja bhedājñānam || 25
कामं क्रोधं लोभं मोहं
त्यक्त्वाऽऽत्मानं भावय कोऽहम् ।
आत्मज्ञानविहीना मूढा-
स्ते पच्यन्ते नरकनिगूढाः ॥ २६॥
kāmaṁ krodhaṁ lobhaṁ mohaṁ
tyaktvā'tmānaṁ bhāvaya ko'ham |
ātmajñāna vihīnā mūḍhāḥ
te pacyante narakanigūḍhāḥ || 26
गेयं गीतानामसहस्रं
ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं
देयं दीनजनाय च वित्तम् ॥ २७॥
geyaṁ gītā nāma sahasraṁ
dhyeyaṁ śrīpati rūpamajasram |
neyaṁ sajjana saṇge cittaṁ
deyaṁ dīnajanāya ca vittam || 27
सुखतः क्रियते रामाभोगः
पश्चाद्धन्त शरीरे रोगः ।
यद्यपि लोके मरणं शरणं
तदपि न मुञ्चति पापाचरणम् ॥ २८॥

sukhataḥ kriyate rāmābhogaḥ
paścāddhanta śarīre rogaḥ |
yadyapi loke maraṇaṁ śaraṇaṁ
tadapi na muñcati pāpācaraṇam || 28
अर्थमनर्थं भावय नित्यं
नास्तिततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः
सर्वत्रैषा विहिता रीतिः ॥ २९॥
arthamanarthaṁ bhāvaya nityaṁ
nāstitataḥ sukhaleśaḥ satyam |
putrādapi dhana bhājāṁ bhītiḥ
sarvatraiṣā vihiā rītiḥ || 29
Remember, riches invite sorrow,

Verily, no joy abides in them.

The rich man fears his son:

Such is the common plight.
प्राणायामं प्रत्याहारं
नित्यानित्य विवेकविचारम् ।
जाप्यसमेतसमाधिविधानं
कुर्ववधानं महदवधानम् ॥ ३०॥
prāṇāyāmaṁ pratyāhāraṁ
nityānitya vivekavicāram |
jāpyasameta samādhividhānaṁ
kurvavadhānaṁ mahadavadhānam || 30
Restrain the self, regulate the breath,

Sift the transient from the true,

Recite the holy name of God,

And calm the turbulent mind.

This is the universal safeguard.

Adopt it with heart and soul.
गुरुचरणाम्बुजनिर्भरभक्तः
संसारादचिराद्भव मुक्तः ।
सेन्द्रियमानसनियमादेवं
द्रक्ष्यसि निजहृदयस्थं देवम् ॥ ३१॥
gurucaraṇāmbuja nirbhara bhakataḥ
saṁsārādacirādbhava muktaḥ |
sendriyamānasa niyamādevaṁ
drakśyasi nija hṛdayasthaṁ devam || 31
Cherish the lotus feet of the Guru

And free yourself without delay

From the entanglement of samsara.

Curbing the senses and the mind

Behold the Lord in your heart.
mūḍhaḥ kaścana vaiyākaraṇo

ḍukṛñkaraṇādhyayana dhuriṇaḥ

śrīmacchamkara bhagavacchiṣyai

bodhita āsicchodhitakaraṇaḥ
bhajagovindaḿ bhajagovindaḿ

govindaḿ bhajamūḍhamate

nāma smaraṇā danyam upāyaḿ

nahi paśyāmo bhavataraṇe
Adore Govinda, adore Govinda.

Adore Govinda, O fool!

Besides chanting the sacred names,

Nothing availeth on the ocean of life.
 
Last edited:
Top