Seven Vows of Hindu marriage in Sanskrit

Guru Kripa

Active member
Joined
Jun 1, 2019
Messages
1,031
Reaction score
0
Points
36
Here are the seven vows of Hindu marriage in Sanskrit:


1 - तीर्थव्रतोद्यापन यज्ञकर्म मया सहैव प्रियवयं कुर्या:

वामांगमायामि तदा त्वदीयं ब्रवीति वाक्यं प्रथमं कुमारी!!

2 - पुज्यो यथा स्वौ पितरौ ममापि तथेशभक्तो निजकर्म कुर्या:

वामांगमायामि तदा त्वदीयं ब्रवीति कन्या वचनं द्वितीयम!!

3 -जीवनम अवस्थात्रये पालनां कुर्यात

वामांगंयामितदा त्वदीयं ब्रवीति कन्या वचनं तृतीयं!!

4 - कुटुम्बसंपालनसर्वकार्य कर्तु प्रतिज्ञां यदि कातं कुर्या:

वामांगमायामि तदा त्वदीयं ब्रवीति कन्या वचनं चतुर्थ!!

5 - स्वसद्यकार्ये व्यहारकर्मण्ये व्यये मामापि मन्‍त्रयेथा:

वामांगमायामि तदा त्वदीयं ब्रूते वच: पंचमत्र कन्या!!

6 - न मेपमानमं सविधे सखीना द्यूतं न वा दुर्व्यसनं भंजश्वेत:

वामाम्गमायामि तदा त्वदीयं ब्रवीति कन्या वचनं च षष्ठम!!

7 - परस्त्रियं मातूसमां समीक्ष्य स्नेहं सदा चेन्मयि कान्त कूर्या:

वामांगमायामि तदा त्वदीयं ब्रूते वच: सप्तमंत्र कन्या!!
 
Top